No edit permissions for Korean

Texts 3-4

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān

śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — four; uśīnara-ātmajāḥ — the sons of Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — as well as Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — self-realized; śibeḥ — of Śibi; catvāraḥ — four; eva — indeed; āsan — there were; titikṣoḥ — of Titikṣu; ca — also; ruṣadrathaḥ — a son named Ruṣadratha; tataḥ — from him (Ruṣadratha); homaḥ — Homa; atha — from him (Homa); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — of Sutapā; abhavat — there was.

The four sons of Uśīnara were Śibi, Vara, Kṛmi and Dakṣa, and from Śibi again came four sons, named Vṛṣādarbha, Sudhīra, Madra and ātma-tattva-vit Kekaya. The son of Titikṣu was Ruṣadratha. From Ruṣadratha came Homa; from Homa, Sutapā; and from Sutapā, Bali.

« Previous Next »