No edit permissions for Korean

Text 23

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

durmadaḥ — Durmada; bhadrasenasya — of Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — giving birth to Kṛtavīrya; kṛtāgniḥ — by the name Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — also; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — sons of Dhanaka.

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.

« Previous Next »