No edit permissions for Português

VERSO 23

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

durmadaḥ — Durmada; bhadrasenasya — de Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — gerando Kṛtavīrya; kṛtāgniḥ — chamado Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — também; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — filhos de Dhanaka.

Os filhos de Bhadrasena eram conhecidos como Durmada e Dha­naka. Dhanaka foi o pai de Kṛtavīrya e também de Kṛtāgni, Kṛtavarmā e Kṛtaujā.

« Previous Next »