No edit permissions for Korean

Text 5

karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḥ
devakṣatras tatas tasya
madhuḥ kuruvaśād anuḥ

karambhiḥ — Karambhi; śakuneḥ — from Śakuni; putraḥ — a son; devarātaḥ — Devarāta; tat-ātmajaḥ — the son of him (Karambhi); devakṣatraḥ — Devakṣatra; tataḥ — thereafter; tasya — from him (Devakṣatra); madhuḥ — Madhu; kuruvaśāt — from Kuruvaśa, the son of Madhu; anuḥ — Anu.

From Daśaratha came a son named Śakuni and from Śakuni a son named Karambhi. The son of Karambhi was Devarāta, and his son was Devakṣatra. The son of Devakṣatra was Madhu, and his son was Kuruvaśa, from whom there came a son named Anu.

« Previous Next »