No edit permissions for Korean

Text 41

tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt

tataḥ — from Bālika; daśarathaḥ — a son named Daśaratha; tasmāt — from him; putraḥ — a son; aiḍaviḍiḥ — named Aiḍaviḍi; tataḥ — from him; rājā viśvasahaḥ — the famous King Viśvasaha was born; yasya — of whom; khaṭvāṅgaḥ — the king named Khaṭvāṅga; cakravartī — emperor; abhūt — became.

From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga.

« Previous Next »