No edit permissions for Português

VERSOS 54-55

śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī

advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa

śrī-śacī-jagannātha — Śrīmatī Śacīdevī e Jagannātha Miśra; śrī-mādhava purī — Śrī Mādhavendra Purī; keśava bhāratī — chamado Keśava Bhāratī; āra — e; śrī-īśvara purī — chamado Śrī Īśvara Purī; advaita ācārya — chamado Advaita Ācārya; āra — e; paṇḍita śrīvāsa — chamado Śrīvāsa Paṇḍita; ācārya-ratna — chamado Ācāryaratna; vidyānidhi — chamado Vidyānidhi; ṭhākura haridāsa — chamado Ṭhākura Haridāsa.

Antes de aparecer como o Senhor Caitanya, o Senhor Śrī Kṛṣṇa solicitou a estes devotos que O antecedessem: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi e Ṭhākura Haridāsa.

« Previous Next »