No edit permissions for Português
VERSO 55
prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā
prabhura āgrahe — pela ansiedade de Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — concordou; prabhu — o Senhor Śrī Caitanya Mahāprabhu; tāṅre — a ele (Sārvabhauma Bhaṭṭācārya); lañā — levando; jagannātha-mandire — ao templo do Senhor Jagannātha; gelā — foi.
Após receber a permissão do Bhaṭṭācārya, o Senhor Caitanya Mahāprabhu foi visitar o Senhor Jagannātha no templo, levando o Bhaṭṭācārya conSigo.