No edit permissions for Português

VERSO 31

jarāsandhaṁ ghātayitvā
bhīmasenena keśavaḥ
pārthābhyāṁ saṁyutaḥ prāyāt
sahadevena pūjitaḥ

jarāsandham — Jarāsandha; ghātayitvā — tendo sido morto; bhīma­senena — por Bhīmasena; keśavaḥ — o Senhor Kṛṣṇa; pārthābhyām­ — pelos dois filhos de Pṛthā (Bhīma e Arjuna); saṁyutaḥ — acompanha­do; prāyāt — partiu; sahadevena — por Sahadeva; pūjitaḥ — adorado.

Tendo providenciado para que Bhīmasena matasse Jarāsandha, o Senhor Keśava aceitou a adoração oferecida pelo rei Sahadeva e, então, acompanhado dos dois filhos de Pṛthā, partiu.

« Previous Next »