No edit permissions for Português

VERSOS 10-11

upahūtās tathā cānye
droṇa-bhīṣma-kṛpādayaḥ
dhṛtarāṣṭraḥ saha-suto
viduraś ca mahā-matiḥ

brāhmaṇāḥ kṣatriyā vaiśyāḥ
śūdrā yajña-didṛkṣavaḥ
tatreyuḥ sarva-rājāno
rājñāṁ prakṛtayo nṛpa

upahūtāḥ — convidados; tathā — também; ca — e; anye — outros; droṇa-bhīṣma-kṛpa-ādayaḥ — chefiados por Droṇa, Bhīṣma e Kṛpa; dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; saha-sutaḥ — juntamente com seus filhos; viduraḥ — Vidura; ca — e; mahā-matiḥ — inteligentíssimo; brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥbrāhmaṇas, kṣatriyas, vaiśyas e śūdras; yajña — o sacrifício; didṛkṣavaḥ — ávidos por ver; tatra — ali; īyuḥ — vieram; sarva — todos; rājānaḥ — os reis; rājñām — dos reis; prakṛtayaḥ — os séquitos; nṛpa — ó rei.

Ó rei, outros que foram convidados incluíam Droṇa, Bhīṣma, Kṛpa, Dhṛtarāṣṭra e seus filhos, o sábio Vidura e muitos outros brāhmaṇas, kṣatriyas, vaiśyas e śūdras, todos ávidos por assis­tir ao sacrifício. De fato, todos os reis chegaram ali com seus séquitos.

« Previous Next »