No edit permissions for Português

VERSO 10

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.

tam — a ele; anu — seguindo; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — assim; nava — nove; navati — noventa; pradhānāḥ — mais velhos do que.

Seguindo Bharata, havia outros noventa e nove filhos, dentre os quais os mais velhos eram chamados Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha e Kīkaṭa.

« Previous Next »