No edit permissions for Português

VERSOS 38-39

athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ

vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ

atha — depois disso; ataḥ — agora; śrūyatām — que se escute; vaṁ­śaḥ — a dinastia; yaḥ — a qual; aditeḥ — de Aditi; anupūrvaśaḥ — em ordem cronológica; yatra — onde; nārāyaṇaḥ — a Suprema Personalidade de Deus; devaḥ — o Senhor; sva-aṁśena — em Sua própria expansão plenária; avātarat — adveio; vibhuḥ — o Supremo; vivas­vān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — depois disso; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

Agora, por favor, escuta enquanto faço a descrição cronológica dos descendentes de Aditi. Nessa dinastia, Nārāyaṇa, a Suprema Personalidade de Deus, fez Seu advento como uma expansão plenária. São os seguintes os nomes dos filhos de Aditi: Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru e Urukrama.

« Previous Next »