No edit permissions for Português

VERSO 27

caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ

caturtha — o quarto Manu; uttama-bhrātā — o irmão de Uttama; manuḥ — tornou-se o Manu; nāmnā — chamado; ca — também; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — assim; ādyāḥ — encabeçados por; daśa — dez; tat-­sutāḥ — filhos de Tāmasa Manu.

O irmão do terceiro Manu, Uttama, era denominado Tāmasa, e se tornou o quarto Manu. Tāmasa teve dez filhos, encabeçados por Pṛthu, Khyāti, Nara e Ketu.

« Previous Next »