No edit permissions for Português

VERSOS 16-17

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ

jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

nandaḥ sunandaḥ — associados do Senhor Viṣṇu, tais como Nanda e Sunanda; atha — dessa maneira; jayaḥ vijayaḥ prabalaḥ balaḥ ku­mudaḥ kumudākṣaḥ ca viṣvaksenaḥ — bem como Jaya, Vijaya, Praba­la, Bala, Kumada, Kumudākṣa e Viṣvaksena; patattri- — Garuḍa, o rei dos pássaros; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātva­taḥ — Jayanta, Śrutadeva, Puṣpadanta e Sātvata; sarve — todos eles; nāga-ayuta-prāṇāḥ — tão poderosos como dez mil elefantes; camūm — os soldados dos demônios; te — eles; jaghnuḥ — mataram; āsurīm — demoníacos.

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpa­danta e Sātvata eram todos associados do Senhor Viṣṇu. Eles eram tão poderosos como dez mil elefantes, e logo começaram a matar os soldados dos demônios.­

« Previous Next »