No edit permissions for Čeština

SLOKA 16-17

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ

jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

nandaḥ sunandaḥ—společníci Pána Viṣṇua, jako například Nanda a Sunanda; atha—takto; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ—jakož i Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa a Viṣvaksena; patattri-rāṭ—Garuḍa, král ptáků; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ—Jayanta, Śrutadeva, Puṣpadanta a Sātvata; sarve—ti všichni; nāga-ayuta-prāṇāḥ—mocní jako deset tisíc slonů; camūm—vojáky démonů; te—oni; jaghnuḥ—zabíjeli; āsurīm — démonské.

Viṣṇuovi společníci Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ (Garuḍa), Jayanta, Śrutadeva, Puṣpadanta a Sātvata byli mocní jako deset tisíc slonů a začali se zabíjením démonských vojáků.

« Previous Next »