No edit permissions for Español

Texts 16-17

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ

jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm


nandaḥ sunandaḥ—los sirvientes del Señor Viṣṇu, como Nanda y Sunanda; atha—de ese modo; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ—así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena;patattri-rāṭ—Garuḍa, el rey de las aves; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ—Jayanta, Śrutadeva, Puṣpadanta y Sātvata; sarve—todos ellos; nāga-ayuta-prāṇāḥ—tan poderosos como diez mil elefantes; camūm—a los soldados de los demonios; te—ellos; jaghnuḥ—mataron; āsurīm—demoníacos.


Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta y Sātvata acompañaban al Señor Viṣṇu. Eran tan poderosos como diez mil elefantes, y comenzaron a matar a los soldados de los demonios.

« Previous Next »