No edit permissions for Čeština

Text 124 - 126

nīlācale prabhu-saṅge yata bhakta-gaa
sabāra adhyakṣa prabhura marma dui-jana

paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara

dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa

nīlācale – v Džagannáth Purí; prabhu-saṅge – ve společnosti Pána Caitanyi; yata – všichni; bhakta-gaṇa – oddaní; sabāra – ze všech; adhyakṣa – hlavní; prabhura – Pána; marma – srdce i duše; dui-jana – dvĕ osoby; paramānanda-purī – Paramānanda Purī; āra – a; svarūpa-dāmodara – Svarūpa Dāmodara; gadādhara – Gadādhara; jagadānanda – Jagadānanda; śaṅkara – Śaṅkara; vakreśvara – Vakreśvara; dāmodara paṇḍita – Dāmodara Paṇḍita; ṭhākura haridāsa – Ṭhākura Haridāsa; raghunātha vaidya – Raghunātha Vaidya; āra – a; raghunātha-dāsa – Raghunātha dāsa.

Mezi všemi oddanými, kteří Pána v Džagannáth Purí doprovázeli, byli dva – Paramānanda Purī a Svarūpa Dāmodara – pro Pána vším. Mezi další oddané patřili Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya a Raghunātha dāsa.

Podle páté kapitoly Antya-khaṇḍy Caitanya-bhāgavaty Raghunātha Vaidya přišel Pána Śrī Caitanyu Mahāprabhua navštívit, když Pán přebýval v Pániháti. Byl to velký oddaný a mĕl všechny dobré vlastnosti. Podle Caitanya-bhāgavaty byl původnĕ Revatī, Balarāmova žena. Každý, na koho pohlédl, okamžitĕ získal vĕdomí Kṛṣṇy. Žil na břehu oceánu v Džagannáth Purí a napsal knihu Sthāna-nirūpaṇa.

« Previous Next »