No edit permissions for Japanese

Texts 124-126

nīlācale prabhu-saṅge yata bhakta-gaa
sabāra adhyakṣa prabhura marma dui-jana

paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara

dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa

nīlācale — in Jagannātha Purī; prabhu-saṅge — in the company of Lord Caitanya; yata — all; bhakta-gaṇa — devotees; sabāra — of all of them; adhyakṣa — the chief; prabhura — of the Lord; marma — heart and soul; dui jana — two persons; paramānanda-purī — Paramānanda Purī; āra — and; svarūpa-dāmodara — Svarūpa Dāmodara; gadādhara — Gadādhara; jagadānanda — Jagadānanda; śaṅkara — Śaṅkara; vakreśvara — Vakreśvara; dāmodara paṇḍita — Dāmodara Paṇḍita; ṭhākura haridāsa — Ṭhākura Haridāsa; raghunātha vaidya — Raghunātha Vaidya; āra — and; raghunātha-dāsa — Raghunātha dāsa.

Among the devotees who accompanied the Lord in Jagannātha Purī, two of them — Paramānanda Purī and Svarūpa Dāmodara — were the heart and soul of the Lord. Among the other devotees were Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya and Raghunātha dāsa.

The Caitanya-bhāgavata, Antya-khaṇḍa, chapter five, states that Raghunātha Vaidya came to see Śrī Caitanya Mahāprabhu when the Lord was staying at Pānihāṭi. He was a great devotee and had all good qualities. According to the Caitanya-bhāgavata, he was formerly Revatī, the wife of Balarāma. Anyone he glanced upon would immediately attain Kṛṣṇa consciousness. He lived on the seashore at Jagannātha Purī and compiled a book of the name Sthāna-nirūpaṇa.

« Previous Next »