No edit permissions for Čeština

Text 111

rāmadāsa kailā tabe nīlācale vāsa
paṭṭanāyaka-goṣṭhīke paḍāya ‘kāvya-prakāśa’

rāmadāsa – Rāmadāsa Viśvāsa; kailā – učinil; tabe – potom; nīlācale vāsa – sídlo v Džagannáth Purí; paṭṭanāyaka-goṣṭhīke – Paṭṭanāyakovu rodinu (potomky Bhavānandy Rāye); paḍāya – učí; kāvya-prakāśa – knihu Kāvya-prakāśa.

Rāmadāsa Viśvāsa se usídlil v Džagannáth Purí a učil Paṭṭanāyakovu rodinu (potomky Bhavānandy Rāye) Kāvya-prakāśu.

« Previous Next »