No edit permissions for Čeština

SLOKA 21-26

kṛṣṇa-nāmātha tad-bhrātā
bhavitā pṛthivī-patiḥ
śrī-śāntakarṇas tat-putraḥ
paurṇamāsas tu tat-sutaḥ

lambodaras tu tat-putras
tasmāc cibilako nṛpaḥ
meghasvātiś cibilakād
aṭamānas tu tasya ca

aniṣṭakarmā hāleyas
talakas tasya cātma-jaḥ
purīṣabhīrus tat-putras
tato rājā sunandanaḥ

cakoro bahavo yatra
śivasvātir arin-damaḥ
tasyāpi gomatī putraḥ
purīmān bhavitā tataḥ

medaśirāḥ śivaskando
yajñaśrīs tat-sutas tataḥ
vijayas tat-suto bhāvyaś
candravijñaḥ sa-lomadhiḥ

ete triṁśan nṛpatayaś
catvāry abda-śatāni ca
ṣaṭ-pañcāśac ca pṛthivīṁ
bhokṣyanti kuru-nandana

kṛṣṇa-nāma  —  jménem Kṛṣṇa; atha  —  potom; tat  —  jeho (Balīho); bhrātā  —  bratr; bhavitā  —  stane se; pṛthivī-patiḥ  —  vládcem zemĕ; śrī-śāntakarṇaḥ  —  Śrī Śāntakarṇa; tat  —  Kṛṣṇův; putraḥ  —  syn; paurṇamāsaḥ  —  Paurṇamāsa; tu  —  a; tat-sutaḥ  —  jeho syn; lambodaraḥ  —  Lambodara; tu  —  a; tat-putraḥ  —  jeho syn; tasmāt  —  z nĕho (Lambodary); cibilakaḥ  —  Cibilaka; nṛpaḥ  —  král; meghasvātiḥ  —  Meghasvāti; cibilakāt  —  z Cibilaky; aṭamānaḥ  —  Aṭamāna; tu  —  a; tasya  —  jeho (Meghasvātiho); ca  —  a; aniṣṭakarmā  —  Aniṣṭakarmā; hāleyaḥ  —  Hāleya; talakaḥ  —  Talaka; tasya  —  jeho (Hāleyi); ca  —  a; ātma-jaḥ  —  syn; purīṣabhīruḥ  —  Purīṣabhīru; tat  —  Talakův; putraḥ  —  syn; tataḥ  —  poté; rājā  —  král; sunandanaḥ  —  Sunandana; cakoraḥ  —  Cakora; bahavaḥ  —  Bahuové; yatra  —  mezi nimiž; śivasvātiḥ  —  Śivasvāti; arimdamaḥ  —  přemožitel nepřátel; tasya  —  jeho; api  —  také; gomatī  —  Gomatī; putraḥ  —  syn; purīmān  —  Purīmān; bhavitā  —  bude; tataḥ  —  z nĕho (Gomatīho); medaśirāḥ  —  Medaśirā; śivaskandaḥ  —  Śivaskanda; yajñaśrīḥ  —  Yajñaśrī; tat  —  Śivaskandy; sutaḥ  —  syn; tataḥ  —  potom; vijayaḥ  —  Vijaya; tat-sutaḥ  —  jeho syn; bhāvyaḥ  —  bude; candravijñaḥ  —  Candravijña; sa-lomadhiḥ  —  spolu s Lomadhim; ete  —  tĕchto; triṁśat  —  třicet; nṛ-patayaḥ  —  králů; catvāri  —  čtyři; abda-śatāni  —  století; ca  —  a; ṣaṭ-pañcāsat  —  padesát šest; ca  —  a; pṛthivīm  —  svĕtu; bhokṣyanti  —  bude vládnout; kuru-nandana  —  ó oblíbený synu Kuruovců.

Dalším vládcem zemĕ se stane Balīho bratr jménem Kṛṣṇa. Jeho synem bude Śāntakarṇa a jeho synem bude Paurṇamāsa. Synem Paurṇamāsy bude Lambodara, který bude otcem Mahārāje Cibilaky. Po Cibilakovi přijde Meghasvāti, jehož synem bude Aṭamāna. Synem Aṭamāny bude Aniṣṭakarmā. Jeho synem bude Hāleya, jehož synem bude Talaka. Synem Talaky bude Purīṣabhīru a po nĕm se stane králem Sunandana. Po Sunandanovi bude následovat Cakora a osm Bahuů, z nichž bude velkým podrobitelem nepřátel Śivasvāti. Synem Śivasvātiho bude Gomatī a jeho synem bude Purīmān, který bude mít syna Medaśiru. Jeho synem bude Śivaskanda a jeho synem Yajñaśrī. Synem Yajñaśrīho bude Vijaya, který bude mít dva syny, Candravijñu a Lomadhiho. Tĕchto třicet králů bude, ó oblíbený synu Kuruovců, požívat svrchované vlády nad zemí celkem 456 let.

« Previous Next »