No edit permissions for Čeština

SLOKA 29-31

ete bhokṣyanti pṛthivīṁ
daśa varṣa-śatāni ca
navādhikāṁ ca navatiṁ
maulā ekādaśa kṣitim

bhokṣyanty abda-śatāny aṅga
trīṇi taiḥ saṁsthite tataḥ
kilakilāyāṁ nṛpatayo
bhūtanando ’tha vaṅgiriḥ

śiśunandiś ca tad-bhrātā
yaśonandiḥ pravīrakaḥ
ity ete vai varṣa-śataṁ
bhaviṣyanty adhikāni ṣaṭ

ete  —  tito; bhokṣyanti  —  budou vládnout; pṛthivīm  —  zemi; daśa  —  deset; varṣa-śatāni  —  století; ca  —  a; nava-adhikām  —  plus devĕt; ca  —  a; navatim  —  devadesát; maulāḥ  —  Maulové; ekādaśa  —  jedenáct; kṣitim  —  svĕtu; bhokṣyanti  —  budou vládnout; abda-śatāni  —  století; aṅga  —  můj drahý Parīkṣite; trīṇi  —  tři; taiḥ  —  oni; saṁsthite  —  až všichni zemřou; tataḥ  —  poté; kilakilāyām  —  ve mĕstĕ Kilakilā; nṛ-patayaḥ  —  králové; bhūtanandaḥ  —  Bhūtananda; atha  —  a potom; vaṅgiriḥ  —  Vaṅgiri; śiśunandiḥ  —  Śiśunandi; ca  —  a; tat  —  jeho; bhrātā  —  bratr; yaśonandiḥ  —  Yaśonandi; pravīrakaḥ  —  Pravīraka; iti  —  tak; ete  —  tito; vai  —  opravdu; varṣa-śatam  —  sto let; bhaviṣyanti  —  budou; adhikāni  —  plus; ṣaṭ  —  šest.

Tito Ābhīrové, Gardabhīové a Kaṅkové budou vládnout zemi 1 099 let a Maulové 300 let. Poté, co všichni vymřou, se ve mĕstĕ Kilakilā objeví dynastie složená z králů Bhūtanandy, Vaṅgiriho, Śiśunandiho, Śiśunandiho bratra Yaśonandiho a Pravīraky. Tito králové z Kilakily budou vládnout celkem 106 let.

« Previous Next »