No edit permissions for Čeština

SLOKA 39

pūṣā dhanañjayo vātaḥ
suṣeṇaḥ surucis tathā
ghṛtācī gautamaś ceti
tapo-māsaṁ nayanty amī

pūṣā dhanañjayaḥ vātaḥ  —  Pūṣā, Dhanañjaya a Vāta; suṣeṇaḥ suruciḥ  —  Suṣeṇa a Suruci; tathā  —  také; ghṛtācī gautamaḥ  —  Ghṛtācī a Gautama; ca  —  tak jako; iti  —  tak; tapaḥ-māsam  —  mĕsíci Tapas (Māgha); nayanti  —  vládnou; amī  —  tito.

Pūṣā jako bůh slunce, Dhanañjaya jako Nāga, Vāta jako Rākṣasa, Suṣeṇa jako Gandharva, Suruci jako Yakṣa, Ghṛtācī jako Apsarā a Gautama jako mudrc vládnou mĕsíci Tapas.

« Previous Next »