No edit permissions for Čeština

SLOKA 41

athāṁśuḥ kaśyapas tārkṣya
ṛtasenas tathorvaśī
vidyucchatrur mahāśaṅkhaḥ
saho-māsaṁ nayanty amī

atha  —  potom; aṁśuḥ kaśyapaḥ tārkṣyaḥ  —  Aṁśu, Kaśyapa a Tārkṣya; ṛtasenaḥ  —  Ṛtasena; tathā  —  a; urvaśī  —  Urvaśī; vidyucchatruḥ mahāśaṅkhaḥ  —  Vidyucchatru a Mahāśaṅkha; sahaḥ-māsam  —  mĕsíci Sahas (Mārgaśīrṣa); nayanti  —  vládnou; amī  —  tito.

Aṁśu jako bůh slunce, Kaśyapa jako mudrc, Tārkṣya jako Yakṣa, Ṛtasena jako Gandharva, Urvaśī jako Apsarā, Vidyucchatru jako Rākṣasa a Mahāśaṅkha jako Nāga vládnou mĕsíci Sahas.

« Previous Next »