No edit permissions for Čeština

SLOKA 43

tvaṣṭā ṛcīka-tanayaḥ
kambalaś ca tilottamā
brahmāpeto ’tha satajid
dhṛtarāṣṭra iṣam-bharāḥ

tvaṣṭā  —  Tvaṣṭā; ṛcīka-tanayaḥ  —  syn Ṛcīky (Jamadagni); kambalaḥ  —  Kambala; ca  —  a; tilottamā  —  Tilottamā; brahmāpetaḥ  —  Brahmāpeta; atha  —  a; śatajit  —  Śatajit; dhṛtarāṣṭraḥ  —  Dhṛtarāṣṭra; iṣam-bharāḥ  —  udržovatelé mĕsíce Iṣa (Āśvina).

Tvaṣṭā jako bůh slunce, Jamadagni, syn Ṛcīky, jako mudrc, Kambalāśva jako Nāga, Tilottamā jako Apsarā, Brahmāpeta jako Rākṣasa, Śatajit jako Yakṣa a Dhṛtarāṣṭra jako Gandharva udržují mĕsíc Iṣa.

« Previous Next »