No edit permissions for Čeština

SLOKA 44

viṣṇur aśvataro rambhā
sūryavarcāś ca satyajit
viśvāmitro makhāpeta
ūrja-māsaṁ nayanty amī

viṣṇuḥ aśvataraḥ rambhā  —  Viṣṇu, Aśvatara a Rambhā; sūryavarcāḥ  —  Sūryavarcā; ca  —  a; satyajit  —  Satyajit; viśvāmitraḥ makhāpetaḥ  —  Viśvāmitra a Makhāpeta; ūrja-māsam  —  mĕsíci Ūrja (Kārttika); nayanti  —  vládnou; amī  —  tito.

Viṣṇu jako bůh slunce, Aśvatara jako Nāga, Rambhā jako Apsarā, Sūryavarcā jako Gandharva, Satyajit jako Yakṣa, Viśvāmitra jako mudrc a Makhāpeta jako Rākṣasa vládnou mĕsíci Ūrja.

Všichni tito bohové slunce a jejich společníci jsou po skupinách takto popsáni v Kūrma Purāṇĕ:

dhātāryamā ca mitraś ca
varuṇaś cendra eva ca
vivasvān atha pūṣā ca
parjanyaś cāṁśur eva ca

bhagas tvaṣṭā ca viṣṇuś ca
ādityā dvādaśa smṛtāḥ
pulastyaḥ pulahaś cātrir
vasiṣṭo ’thāṅgirā bhṛguḥ

gautamo ’tha bharadvājaḥ
kaśyapaḥ kratur eva ca
jamadagniḥ kauśikaś ca
munayo brahma-vādināḥ

rathakṛc cāpy athojāś ca
grāmaṇīḥ surucis tathā
ratha-citrasvanaḥ śrotā
aruṇaḥ senajit tathā
tārkṣya ariṣṭanemiś ca
ṛtajit satyajit tathā

atha hetiḥ prahetiś ca
pauruṣeyo vadhas tathā
varyo vyāghras tathāpaś ca
vāyur vidyud divākaraḥ

brahmāpetaś ca vipendrā
yajñāpetaś ca rākṣakāḥ
vāsukiḥ kacchanīraś ca
takṣakaḥ śukra eva ca

elāpatraḥ śaṅkhapālas
tathairāvata-saṁjñitaḥ
dhanañjayo mahāpadmas
tathā karkoṭako dvijāḥ

kambalo ’śvataraś caiva
vahanty enaṁ yathā-kramam
tumburur nārado hāhā
hūhūr viśvāvasus tathā

ugraseno vasurucir
viśvavasur athāparaḥ
citrasenas tathorṇāyur
dhṛṭarāṣṭro dvijottamāḥ

sūryavarcā dvādaśaite
gandharvā gāyatāṁ varāḥ
kṛtasthaly apsaro-varyā
tathānyā puñjikasthalī

menakā sahajanyā ca
pramlocā ca dvijottamāḥ
anumlocā ghṛtācī ca
viśvācī corvaśī tathā

anyā ca pūrvacittiḥ syād
anyā caiva tilottamā
rambhā ceti dvija-śreṣṭhās
tathaivāpsarasaḥ smṛtāḥ

« Previous Next »