No edit permissions for Čeština

SLOKA 31-33

damanaṁ kāliyasyāher
mahāher nanda-mokṣaṇam
vrata-caryā tu kanyānāṁ
yatra tuṣṭo ’cyuto vrataiḥ

prasādo yajña-patnībhyo
viprāṇāṁ cānutāpanam
govardhanoddhāraṇaṁ ca
śakrasya surabher atha

yajñabhiṣekaḥ kṛṣṇasya
strībhiḥ krīḍā ca rātriṣu
śaṅkhacūḍasya durbuddher
vadho ’riṣṭasya keśinaḥ

damanam  —  pokoření; kāliyasya  —  Kāliyi; aheḥ  —  hada; mahā-aheḥ  —  ze sevření velkého hada; nanda-mokṣaṇam  —  vyproštĕní Mahārāje Nandy; vrata-caryā  —  konání asketických slibů; tu  —  a; kanyānām  —  gopīch; yatra  —  čímž; tuṣṭaḥ  —  byl potĕšen; acyutaḥ  —  Pán Kṛṣṇa; vrataiḥ  —  jejich sliby; prasādaḥ  —  milost; yajña-patnībhyaḥ  —  ženám brāhmaṇů konajících védské obĕti; viprāṇām  —  brāhmaṇských manželů; ca  —  a; anutāpanam  —  pociťujících výčitky svĕdomí; govardhana-uddhāraṇam  —  zvednutí kopce Govardhana; ca  —  a; śakrasya  —  Indrou; surabheḥ  —  spolu s krávou Surabhi; atha  —  poté; yajña-abhiṣekaḥ  —  uctívání a obřadní koupel; kṛṣṇasya  —  Pána Kṛṣṇy; strībhiḥ  —  se ženami; krīḍā  —  zábavy; ca  —  a; rātriṣu  —  bĕhem nocí; śaṅkhacūḍasya  —  démona Śaṅkhacūḍy; durbuddheḥ  —  pošetilého; vadhaḥ  —  zabití; ariṣṭasya  —  Ariṣṭy; keśinaḥ  —  Keśīho.

Obšírnĕ jsou popsány zábavy potrestání hada Kāliyi, vyproštĕní Nandy Mahārāje ze sevření velkého hada, asketické sliby dodržované mladými gopīmi, které tak uspokojily Pána Kṛṣṇu, milost prokázaná ženám védských brāhmaṇů, kteří poté cítili výčitky svĕdomí, zvednutí kopce Govardhanu následované uctíváním a obřadem koupele provedenými Indrou a krávou Surabhi, noční zábavy Pána Kṛṣṇy s pasačkami a zabití pošetilých démonů Śaṅkhacūḍy, Ariṣṭy a Keśīho.

« Previous Next »