No edit permissions for Čeština

SLOKA 40-41

caidya-pauṇḍraka-śālvānāṁ
dantavakrasya durmateḥ
śambaro dvividaḥ pīṭho
muraḥ pañcajanādayaḥ

māhātmyaṁ ca vadhas teṣāṁ
vārāṇasyāś ca dāhanam
bhārāvataraṇaṁ bhūmer
nimittī-kṛtya pāṇḍavān

caidya  —  krále Cedi, Śiśupāly; pauṇḍraka  —  Pauṇḍraky; śālvānām  —  a Śālvy; dantavakrasya  —  Dantavakry; durmateḥ  —  pošetilých; śambaraḥ dvividaḥ pīṭhaḥ  —  démonů Śambary, Dvividy a Pīṭhy; muraḥ pañcajana-ādayaḥ  —  Mury, Pañcajany a dalších; māhātmyam  —  moc; ca  —  a; vadhaḥ  —  smrt; teṣām  —  tĕchto; vārāṇasyāḥ  —  svatého mĕsta Vārāṇasī; ca  —  a; dāhanam  —  vypálení; bhāra  —  břímĕ; avataraṇam  —  ulehčení; bhūmeḥ  —  zemĕ; nimittī-kṛtya  —  když učinil zdánlivou příčinou; pāṇḍavān  —  Pāṇḍuovy syny.

Jsou zde popisy moci a smrti krále z Cedi, Pauṇḍraky, Śālvy, pošetilého Dantavakry, Śambary, Dvividy, Pīṭhy, Mury, Pañcajany a dalších démonů a vypálení Vārāṇasī. Bhāgavatam také vypráví, jak Kṛṣṇa ulehčil břímĕ zemĕ tím, že zapojil Pāṇḍuovce do bitvy na Kurukṣetře.

« Previous Next »