No edit permissions for Čeština

SLOKA 52-53

pailāya saṁhitām ādyāṁ
bahvṛcākhyāṁ uvāca ha
vaiśampāyana-saṁjñāya
nigadākhyaṁ yajur-gaṇam

sāmnāṁ jaiminaye prāha
tathā chandoga-saṁhitām
atharvāṅgirasīṁ nāma
sva-śiṣyāya sumantave

pailāya  —  Pailovi; saṁhitām  —  sbírku; ādyām  —  první (Ṛg Vedy); bahu-ṛca-ākhyam  —  s názvem Bahvṛca; uvāca  —  řekl; ha  —  vskutku; vaiśampāyana-saṁjñāya  —  mudrci jménem Vaiśampāyana; nigada-ākhyam  —  známou jako Nigada; yajuḥ-gaṇam  —  sbírku Yajur manter; sāmnām  —  mantry Sāma Vedy; jaiminaye  —  Jaiminimu; prāha  —  přednesl; tathā  —  a; chandoga-saṁhitām  —  saṁhitu s názvem Chandoga; atharva-aṅgirasīm  —  Véda přidĕlená mudrcům Atharvovi a Aṅgirovi; nāma  —  vskutku; sva-śiṣyāya  —  svému žákovi; sumantave  —  Sumantuovi.

Śrīla Vyāsadeva předal první saṁhitu, Ṛg Vedu, Pailovi a nazval ji Bahvṛca. Mudrci Vaiśampāyanovi přednesl sbírku Yajur manter zvanou Nigada. Jaiminiho naučil mantry Sāma Vedy označené jako Chandoga-saṁhitāá a Atharva Vedu přednesl svému drahému žákovi Sumantuovi.

« Previous Next »