No edit permissions for Čeština

SLOKA 21

prāg-uttarasyāṁ śākhāyāṁ
tasyāpi dadṛśe śiśum
śayānaṁ parṇa-puṭake
grasantaṁ prabhayā tamaḥ

prāk-uttarasyām  —  na severovýchod; śākhāyām  —  na vĕtvi; tasya  —  toho stromu; api  —  vskutku; dadṛśe  —  uvidĕl; śiśum  —  chlapečka; śayānam  —  ležícího; parṇa-puṭake  —  v prohlubni listu; grasantam  —  pohlcujícího; prabhayā  —  svou září; tamaḥ  —  temnotu.

V severovýchodní části stromu uvidĕl na listu ležet chlapečka. Záře tohoto nemluvnĕte pohlcovala temnotu.

« Previous Next »