No edit permissions for Čeština

SLOKA 37

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

tasya—jeho; yakṣa-patiḥ—král Yakṣů; devaḥ—polobůh; kuberaḥ — Kuvera; tu—a; iḍaviḍā—Iḍaviḍy; sutaḥ—syn; rāvaṇaḥ—Rāvaṇa; kumbhakarṇaḥ—Kumbhakarṇa; ca—také; tathā—tak; anyasyām—v dalším; vibhīṣaṇaḥ—Vibhīṣaṇa.

Viśravā měl dvě manželky. První se jmenovala Iḍaviḍā a měla za syna Kuveru, vládce Yakṣů. Druhá se jmenovala Keśinī, a té se narodili tři synové: Rāvaṇa, Kumbhakarṇa a Vibhīṣaṇa.

« Previous Next »