No edit permissions for Español

Text 37

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

tasya—su; yakṣa-patiḥ—el rey de los yakṣas; devaḥ—semidiós; kuberaḥ—Kuvera; tu—y; iḍaviḍā—de Iḍaviḍā; sutaḥ—hijo; rāvaṇaḥ—Rāvaṇa; kumbhakarṇaḥ—Kumbhakarṇa; ca—también; tathā—pues; anyasyām—en la otra; vibhīṣaṇaḥ—Vibhīṣaṇa.

Viśravā tuvo dos esposas. La primera fue Iḍaviḍā, de la cual nació Kuvera, el señor de los yakṣas; su siguiente esposa fue Keśinī, de la que nacieron tres hijos: Rāvaṇa, Kumbhakarṇa y Vibhīṣaṇa.

« Previous Next »