No edit permissions for Português

VERSO 37

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

tasya — seu; yakṣa patiḥ — o rei dos Yakṣas; devaḥ — semideus; kuberaḥ — Kuvera; tu — e; iḍaviḍā — de Ιḍaviḍā; sutaḥ — filho; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — também; tathā — assim; anyasyām — na outra; vibhīṣaṇaḥ — Vibhīṣaṇa.

Viśravā teve duas esposas. A primeira esposa foi Ιḍaviḍā, de quem nasceu Kuvera, ο mestre de todos os Yakṣas, e a outra esposa se chamava Κeśinī, de quem nasceram três filhos – Rāvaṇa, Kumbhakarṇa e Vibhīṣaṇa.

« Previous Next »