No edit permissions for Čeština

SLOKA 11-12

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān

ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

tataḥ—Vivasvānovi; manuḥ śrāddhadevaḥ—Manu jménem Śrāddhadeva; saṁjñāyām—z lůna Saṁjñi (Vivasvānovy ženy); āsa—narodil se; bhārata—ó nejlepší z Bhāratovské dynastie; śraddhāyām—v lůně Śraddhy (manželky Śrāddhadevy); janayām āsa—zplodil; daśa—deset; putrān—synů; saḥ—tento Śrāddhadeva; ātmavān—s ovládnutými smysly; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān—kteří se jmenovali Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa a Karūṣaka; nariṣyantam—Nariṣyanta; pṛṣadhram ca—a Pṛṣadhra; nabhagam ca—a Nabhaga; kavim—Kavi; vibhuḥ—mocný.

Ó králi, nejlepší z Bhāratovské dynastie, Vivasvānovi porodila Saṁjñā Śrāddhadevu Manua. Ten pak s ovládnutými smysly zplodil v lůně své manželky Śraddhy deset synů, kteří se jmenovali Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga a Kavi.

« Previous Next »