No edit permissions for Português

VERSOS 11-12

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān

ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

tataḥ — de Vivasvān; manuḥ śrāddhadevaḥ — o Manu chamado Śrāddhadeva; saṁjñāyām — no ventre de Saṁjñā (a esposa de Vivas­vān); āsa — nasceu; bhārata — ó melhor da dinastia Bhārata; śrād­dhāyām — no ventre de Śraddhā (a esposa de Śrāddhadeva); janayām āsa — gerados; daśa — dez; putrān — filhos; saḥ — esse Śrāddhadeva; ātmavān — tendo conquistado seus sentidos; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — chamados Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa e Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — e Pṛṣadhra; nabhagam ca — e Nabhaga; kavim — Kavi; vibhuḥ — o grande.

Ó rei, melhor da dinastia Bhārata, de Vivasvān, pelo ventre de Saṁjñā, nasceu Śrāddhadeva Manu. Śrāddhadeva Manu, tendo dominado seus sentidos, gerou dez filhos no ventre de sua esposa, Śraddhā. Os nomes desses filhos eram Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga e Kavi.

« Previous Next »