No edit permissions for Čeština

SLOKA 10

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

ūrukriyaḥ—Ūrukriya; sutaḥ—syn; tasya—Ūrukriyův; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati—narodí se; prativyomaḥ—Prativyoma; tataḥ — Vatsavṛddhovi; bhānuḥ—(Prativyomovi) syn jménem Bhānu; divākaḥ — Bhānuovi syn jménem Divāka; vāhinī-patiḥ—velký vojevůdce.

Synem Bṛhadraṇy se stane Ūrukriya, jenž bude mít syna Vatsavṛddhu. Jeho syn se bude jmenovat Prativyoma. Jeho synem bude Bhānu, kterému se narodí Divāka, velký vojevůdce.

« Previous Next »