No edit permissions for Korean

Text 10

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

ūrukriyaḥ — Ūrukriya; sutaḥ — son; tasya — of Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — will take birth; prativyomaḥ — Prativyoma; tataḥ — from Vatsavṛddha; bhānuḥ — (from Prativyoma) a son named Bhānu; divākaḥ — from Bhānu a son named Divāka; vāhinī-patiḥ — a great commander of soldiers.

The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.

« Previous Next »