No edit permissions for Čeština

SLOKA 11

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

sahadevaḥ—Sahadeva; tataḥ—Divākovi; vīraḥ—velký hrdina; bṛhadaśvaḥ—Bṛhadaśva; atha—jemu; bhānumān—Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ—Bhānumānovi; supratīkaḥ—Supratīka; atha — poté; tat-sutaḥ—syn Pratīkāśvy.

Divākovi se pak narodí syn Sahadeva a jemu velký hrdina jménem Bṛhadaśva. Tomu se narodí Bhānumān a Bhānumānovi Pratīkāśva. Synem Pratīkāśvy bude Supratīka.

« Previous Next »