No edit permissions for Čeština

SLOKA 23

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

tat-sutaḥ—syn Jayadrathy; viśadaḥ—Viśada; tasya—syn Viśady; syenajit—Syenajit; samajāyata—narodil se; rucirāśvaḥ—Rucirāśva; dṛḍhahanuḥ—Dṛḍhahanu; kāśyaḥ—Kāśya; vatsaḥ—Vatsa; ca—také; tat-sutāḥ — synové Syenajita.

Synem Jayadrathy byl Viśada a jeho synem byl Syenajit. Synové Syenajita nesli jména Rucirāśva, Dṛḍhahanu, Kāśya a Vatsa.

« Previous Next »