No edit permissions for Português

VERSO 23

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

tat-sutaḥ — o filho de Jayadratha; viśadaḥ — Viśada; tasya — o filho de Viśada; syenajit — Syenajit; samajāyata — nasceu; rucirāśvaḥ — Rucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥ — Kāśya; vatsaḥ — Vatsa; ca — também; tat-sutāḥ — filhos de Syenajit.

O filho de Jayadratha foi Viśada, cujo filho foi Syenajit. Os filhos de Syenajit foram Rucirāśva, Dṛḍhahanu, Kāśya e Vatsa.

« Previous Next »