No edit permissions for Čeština

SLOKA 24

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

rucirāśva-sutaḥ—syn Rucirāśvy; pāraḥ—Pāra; pṛthusenaḥ—Pṛthusena; tat—jeho; ātmajaḥ—syn; pārasya—Pāry; tanayaḥ—syn; nīpaḥ—Nīpa; tasya—jeho; putra-śatam—sto synů; tu—jistě; abhūt—zplodil.

Synem Rucirāśvy byl Pāra a jeho syny byli Pṛthusena a Nīpa. Nīpa zplodil sto synů.

« Previous Next »