No edit permissions for Español

Text 24

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt


rucirāśva-sutaḥ—el hijo de Rucirāśva; pāraḥ—Pāra; pṛthusenaḥ—Pṛthusena; tat—suyo; ātmajaḥ—hijo; pārasya—de Pāra; tanayaḥ—un hijo; nīpaḥ—Nīpa; tasya—suyos; putra-śatam—cien hijos; tu—en verdad; abhūt—generó.


El hijo de Rucirāśva fue Pāra, y los hijos de Pāra fueron Pṛthusena y Nīpa. Nīpa tuvo cien hijos.

« Previous Next »