No edit permissions for Português

VERSO 24

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

rucirāśva-sutaḥ — o filho de Rucirāśva; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — seu; ātmajaḥ — filho; pārasya — de Pāra; tanayaḥ — um filho; nīpaḥ — Nīpa; tasya — seu; putra-śatam — cem filhos; tu — na verdade; abhūt — gerados.

O filho de Rucirāśva foi Pāra, e os filhos de Pāra foram Pṛthusena e Nīpa. Nīpa teve cem filhos.

« Previous Next »