No edit permissions for Čeština

SLOKA 28-29

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ

saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ

supārśvāt—Supārśvovi; sumatiḥ—syn jménem Sumati; tasya putraḥ — jeho syn (Sumatiho); sannatimān—Sannatimān; tataḥ—jemu; kṛtī—syn jménem Kṛtī; hiraṇyanābhāt—od Pána Brahmy; yaḥ—ten, který; yogam—mystickou sílu; prāpya—když získal; jagau—učil; sma—v minulosti; ṣaṭ—šest; saṁhitāḥ—popisů; prācyasāmnām—veršů Sāma Vedy nazývaných Prācyasāma; vai—vskutku; nīpaḥ—Nīpa; hi—ovšem; udgrāyudhaḥ—Udgrāyudha; tataḥ—jemu; tasya—jeho; kṣemyaḥ—Kṣemya; suvīraḥ—Suvīra; atha—poté; suvīrasya—Suvīry; ripuñjayaḥ—syn jménem Ripuñjaya.

Supārśva měl syna Sumatiho, Sumati Sannatimāna a jeho synem byl Kṛtī, jenž od Brahmy získal mystickou sílu a vyučoval šesti saṁhitām, které obsahují verše Sāma Vedy nazývané Prācyasāma. Kṛtīmu se narodil Nīpa, Nīpovi Udgrāyudha, Udgrāyudhovi Kṣemya, Kṣemyovi Suvīra a Suvīrovi Ripuñjaya.

« Previous Next »