No edit permissions for Čeština

SLOKA 27

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt

yavīnaraḥ—Yavīnara; dvimīḍhasya—Dvimīḍhův syn; kṛtimān—Kṛtimān; tat-sutaḥ—syn Yavīnary; smṛtaḥ—je proslulý; nāmnā—pod jménem; satyadhṛtiḥ—Satyadhṛti; tasya—jeho (Satyadhṛtiho); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt—otec Supārśvy.

Synem Dvimīḍhy byl Yavīnara, jehož synem byl Kṛtimān. Synem Kṛtimāna se stal Satyadhṛti. Tomu se narodil Dṛḍhanemi, který se stal otcem Supārśvy.

« Previous Next »