No edit permissions for Español

Texts 28-29

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ

saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ


supārśvāt—de Supārśva; sumatiḥ—un hijo llamado Sumati; tasya putraḥ—su hijo (el hijo de Sumati); sannatimān—Sannatimān; tataḥ—de él; kṛtī—un hijo llamado Kṛtī; hiraṇyanābhāt—del Señor Brahmā; yaḥ—el que; yogam—poder místico; prāpya—obteniendo; jagau—enseñó; sma—en el pasado; ṣaṭ—seis; saṁhitāḥ—explicaciones; prācyasāmnām—de los versos prācyasāma del Sāma Vedavai—en verdad; nīpaḥ—Nīpa; hi—en verdad; udgrāyudhaḥ—Udgrāyudha; tataḥ—de él; tasya—suyo; kṣemyaḥ—Kṣemya; suvīraḥ—Suvīra; atha—a continuación; suvīrasya—de Suvīra; ripuñjayaḥ—un hijo llamado Ripuñjaya.


De Supārśva nació Sumati; de Sumati, Sannatimān; y de Sannatimān, Kṛtī, que obtuvo de Brahmā poderes místicos y enseñó seissaṁhitās a partir de los versos prācyasāma del Sāma Veda. El hijo de Kṛtī fue Nīpa; el hijo de Nīpa, Udgrāyudha; el hijo de Udgrāyudha, Kṣemya; el hijo de Kṣemya, Suvīra; y el hijo de Suvīra, Ripuñjaya.

« Previous Next »