No edit permissions for Čeština

SLOKA 7

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

bṛhadrathāt—Bṛhadrathovi; kuśāgraḥ—Kuśāgra; abhūt—narodil syn; ṛṣabhaḥ—Ṛṣabha; tasya—jeho (Kuśāgry); tat-sutaḥ—jeho (Ṛṣabhův) syn; jajñe—narodil se; satyahitaḥ—Satyahita; apatyam—potomek; puṣpavān—Puṣpavān; tat-sutaḥ—jeho (Puṣpavānův) syn; jahuḥ—Jahu.

Bṛhadrathovi se narodil Kuśāgra, Kuśāgrovi syn Ṛṣabha a Ṛṣabhovi Satyahita. Satyahitovým synem byl Puṣpavān a jeho synem zase Jahu.

« Previous Next »