No edit permissions for Español

Text 7

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ


bṛhadrathāt—de Bṛhadratha; kuśāgraḥ—Kuśāgra; abhūt—un hijo nació; ṛṣabhaḥ—Ṛṣabha; tasya—de él (de Kuśāgra); tat-sutaḥ—su hijo (de Ṛṣabha); jajñe—nació; satyahitaḥ—Satyahita; apatyam—descendencia; puṣpavān—Puṣpavān; tat-sutaḥ—su hijo (de Puṣpavān); jahuḥ—Jahu.


De Bṛhadratha nació Kuśāgra; de Kuśāgra, Ṛṣabha; y de Ṛṣabha, Satyahita. El hijo de Satyahita fue Puṣpavān, y el hijo de Puṣpavān fue Jahu.

« Previous Next »