No edit permissions for Português

VERSO 7

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

bṛhadrathāt — de Bṛhadratha; kuśāgraḥ — Kuśāgra; abhūt — nasceu um filho; ṛṣabhaḥ — Ṛṣabha; tasya — dele (Kuśāgra); tat-sutaḥ — seu (de Ṛṣabha) filho; jajñe — nasceu; satyahitaḥ — Satyahita; apatyam — progênie; puṣpavān — Puṣpavān; tat-sutaḥ — seu (de Puṣpavān) filho; jahuḥ — Jahu.

De Bṛhadratha, nasceu Kuśāgra; de Kuśāgra, Ṛṣabha; e de Ṛṣabha, Satyahita. O filho de Satyahita foi Puṣpavān, e o filho de Puṣpavān foi Jahu.

« Previous Next »