No edit permissions for Korean

Text 7

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

bṛhadrathāt — from Bṛhadratha; kuśāgraḥ — Kuśāgra; abhūt — a son was born; ṛṣabhaḥ — Ṛṣabha; tasya — of him (Kuśāgra); tat-sutaḥ — his (Ṛṣabha’s) son; jajñe — was born; satyahitaḥ — Satyahita; apatyam — offspring; puṣpavān — Puṣpavān; tat-sutaḥ — his (Puṣpavān’s) son; jahuḥ — Jahu.

From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.

« Previous Next »