No edit permissions for Čeština

SLOKA 27

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

tasya—jeho (Kārtavīryārjuny); putra-sahasreṣu—z tisíce synů; pañca — pět; eva—pouze; urvaritāḥ—přežilo; mṛdhe—v boji (s Paraśurāmou); jayadhvajaḥ—Jayadhvaja; śūrasenaḥ—Śūrasena; vṛṣabhaḥ—Vṛṣabha; madhuḥ—Madhu; ūrjitaḥ—a Ūrjita.

Z tisíce Kārtavīryārjunových synů jich po boji s Paraśurāmou zůstalo naživu pouze pět. Jmenovali se Jayadhvaja, Śūrasena, Vṛṣabha, Madhu a Ūrjita.

« Previous Next »