No edit permissions for Português

VERSO 27

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

tasya — dele (Kārtavīryārjuna); putra-sahasreṣu — entre os mil filhos; pañca — cinco; eva — somente; urvaritāḥ — permaneceram vivos; mṛdhe — numa luta (com Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — e Ūrjita.

Dos mil filhos de Kārtavīryārjuna, somente cinco permaneceram vivos após a luta com Paraśurāma. Seus nomes eram Jayadhvaja, Śūrasena, Vṛṣabha, Madhu e Ūrjita.

« Previous Next »